B 272-21 Vibhūtimāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/21
Title: Vibhūtimāhātmya
Dimensions: 28 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1518
Remarks:


Reel No. B 272-21 Inventory No. 105919

Title Vibhūtimāhātmya

Remarks assigned to the Śivapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 8.5 cm

Folios 5

Lines per Folio 8

Foliation figures on lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1518

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || vibhūtimāhātmyaṃ vakṣyāmaḥ || atha vbhūtyādi saṃvādanavidhiḥ ||

sadhyojātāt pṛthivī tasyā nivṛttis ta(2)syāḥ

kapilavarṇṇānandā tasyā gomayavibhūtir jātā || 1 ||

vāmadevād udakaṃ tasmāt pratiṣṭhā tasyāḥ

kṛṣṇavarṇṇā bhadrā tasyā (3) gomayabhasitaṃ jātaṃ || 2 ||

aghorād vahnis tasmād dhi vidhyā tasyā

raktavarṇā surabhiḥ tasyā gomayabhasitaṃ || 3 ||

tatpuruṣād vāyu(4)s tasmāc chāntis tasyāḥ |

śvetavarṇṇā suśīlā tasyā gomayakṣāro jātaḥ || 4 || (fol. 1r1–4)

End

bhūtirvvilepanaṃ jātā mama (6) tāmarasekṣaṇe |

etat te kathitaṃ devi mayā mṛduvarasmite ||

yasmāt pāpāpanodāya, mama bhūtir vvilepanaṃ ||

avanidharavarātmaje yo (7) hi kaścit sadā mānavo vā,

suro vā sevate vai bhasmasnānaṃ mamaitatpriyaṃ |

sa hi jalaruhapatratulye kṣaṇe kṣaṇe nagaṇaiḥḥ(!) sāmya,m

ā(8)padhyate, sūryāgni somadhyutir devagaṃdharvvasiddhārccito varttate || (fol. 5v5–8)

Colophon

iti śrīśivapurāṇe vibhūtikīrttanaṃ nāmo dhyāyaḥ || || || (fol. 5v8)

Microfilm Details

Reel No. B 272/21

Date of Filming 01-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 24-03-2005

Bibliography