B 272-21 Vibhūtimāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/21
Title: Vibhūtimāhātmya
Dimensions: 28 x 8.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1518
Remarks:
Reel No. B 272-21 Inventory No. 105919
Title Vibhūtimāhātmya
Remarks assigned to the Śivapurāṇa
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 28.5 x 8.5 cm
Folios 5
Lines per Folio 8
Foliation figures on lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1518
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya || vibhūtimāhātmyaṃ vakṣyāmaḥ || atha vbhūtyādi saṃvādanavidhiḥ ||
sadhyojātāt pṛthivī tasyā nivṛttis ta(2)syāḥ
kapilavarṇṇānandā tasyā gomayavibhūtir jātā || 1 ||
vāmadevād udakaṃ tasmāt pratiṣṭhā tasyāḥ
kṛṣṇavarṇṇā bhadrā tasyā (3) gomayabhasitaṃ jātaṃ || 2 ||
aghorād vahnis tasmād dhi vidhyā tasyā
raktavarṇā surabhiḥ tasyā gomayabhasitaṃ || 3 ||
tatpuruṣād vāyu(4)s tasmāc chāntis tasyāḥ |
śvetavarṇṇā suśīlā tasyā gomayakṣāro jātaḥ || 4 || (fol. 1r1–4)
End
bhūtirvvilepanaṃ jātā mama (6) tāmarasekṣaṇe |
etat te kathitaṃ devi mayā mṛduvarasmite ||
yasmāt pāpāpanodāya, mama bhūtir vvilepanaṃ ||
avanidharavarātmaje yo (7) hi kaścit sadā mānavo vā,
suro vā sevate vai bhasmasnānaṃ mamaitatpriyaṃ |
sa hi jalaruhapatratulye kṣaṇe kṣaṇe nagaṇaiḥḥ(!) sāmya,m
ā(8)padhyate, sūryāgni somadhyutir devagaṃdharvvasiddhārccito varttate || (fol. 5v5–8)
Colophon
iti śrīśivapurāṇe vibhūtikīrttanaṃ nāmo dhyāyaḥ || || || (fol. 5v8)
Microfilm Details
Reel No. B 272/21
Date of Filming 01-05-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 24-03-2005
Bibliography